B 322-13 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/13
Title: Vāsavadattā
Dimensions: 21.4 x 8.8 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3249
Remarks:


Reel No. B 322-13 Inventory No. 85560

Title *Vāsavadattāṭīkā

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.4 x 8.8 cm

Folios 58

Lines per Folio 9–10

Foliation figures in the upper left-hand margin of the verso and middle right-hand margin of the verso

Scribe Gaṇapatiśarmā

Place of Deposit NAK

Accession No. 5/3249

Manuscript Features

❖ naikacchāgo dvir āveyau (!) trigāvaḥ pañca māhiṣāḥ |

saptāśvā navamātaṅgāḥ śa(2)krasyāpi śriyaṃ haret ||

dīpopaśamanaṃ puṃsā kuṣmāṇḍacchedanaṃ striyā |

(3) acireṇaiva kālena kulacchedo bhed dhruvaṃ ||

Fol. 33 is missing.

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

abhivandyavandanīyaṃ,

sarvvajñaṃ sarvvasaṃpadāṃ vasatiṃ

vāsavadattākhyāne,

vidhīyate (2) pañjikāsmābhiḥ ||

prathamaṃ subandhunāmā kavir vvāsavadattākhyānaṃ vidhitsuḥ kāvyārambhe vāgdevatai(3)va prastuteti bhāratīm eva niṣpratyūhārtham stuvann āha | karaḥ ||

yasyāḥ prasādo yatprasādas tataḥ kava(4)yaḥ kāvyakartāraḥ sūkṣmabuddhayaḥ kuśāgrīyamatayaḥ | (fol. 1v1–4)

End

aṃgāvyākulā eva | svapuraṃ pāṭaliputraṃ (!) hṛdaye (8) yāny abhilaṣitāni vāñchitāni tāny anubhavan kālaṃ nītavān ||

vāsavadattākhyāne

(9) vidhāya yatnena pañjikām etāṃ |

yad avāpi mayā puṇyaṃ

samastavittena loko ʼstu (!) || (fol. 59v7–9

Colophon

iti vāsavadattāpañjikeyaṃ samāptā ||

śubhaṃ bhūri bhavatu śrīgaṇapatiśarmaṇo lekhakasya śivāt || (fol. 59v10)

Microfilm Details

Reel No. B 322/13

Date of Filming 14-07-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 6v-7r, 14v-15r and 34v-36r have been double microfilmed.

Catalogued by BK/JU

Date 27-04-2005

Bibliography