B 322-13 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/13
Title: Vāsavadattā
Dimensions: 21.4 x 8.8 cm x 59 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3249
Remarks:
Reel No. B 322-13 Inventory No. 85560
Title *Vāsavadattāṭīkā
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 21.4 x 8.8 cm
Folios 58
Lines per Folio 9–10
Foliation figures in the upper left-hand margin of the verso and middle right-hand margin of the verso
Scribe Gaṇapatiśarmā
Place of Deposit NAK
Accession No. 5/3249
Manuscript Features
❖ naikacchāgo dvir āveyau (!) trigāvaḥ pañca māhiṣāḥ |
saptāśvā navamātaṅgāḥ śa(2)krasyāpi śriyaṃ haret ||
dīpopaśamanaṃ puṃsā kuṣmāṇḍacchedanaṃ striyā |
(3) acireṇaiva kālena kulacchedo bhed dhruvaṃ ||
Fol. 33 is missing.
Excerpts
Beginning
❖ oṃ namaḥ sarasvatyai ||
abhivandyavandanīyaṃ,
sarvvajñaṃ sarvvasaṃpadāṃ vasatiṃ
vāsavadattākhyāne,
vidhīyate (2) pañjikāsmābhiḥ ||
prathamaṃ subandhunāmā kavir vvāsavadattākhyānaṃ vidhitsuḥ kāvyārambhe vāgdevatai(3)va prastuteti bhāratīm eva niṣpratyūhārtham stuvann āha | karaḥ ||
yasyāḥ prasādo yatprasādas tataḥ kava(4)yaḥ kāvyakartāraḥ sūkṣmabuddhayaḥ kuśāgrīyamatayaḥ | (fol. 1v1–4)
End
aṃgāvyākulā eva | svapuraṃ pāṭaliputraṃ (!) hṛdaye (8) yāny abhilaṣitāni vāñchitāni tāny anubhavan kālaṃ nītavān ||
vāsavadattākhyāne
(9) vidhāya yatnena pañjikām etāṃ |
yad avāpi mayā puṇyaṃ
samastavittena loko ʼstu (!) || (fol. 59v7–9
Colophon
iti vāsavadattāpañjikeyaṃ samāptā ||
śubhaṃ bhūri bhavatu śrīgaṇapatiśarmaṇo lekhakasya śivāt || (fol. 59v10)
Microfilm Details
Reel No. B 322/13
Date of Filming 14-07-1972
Exposures 64
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 6v-7r, 14v-15r and 34v-36r have been double microfilmed.
Catalogued by BK/JU
Date 27-04-2005
Bibliography